Declension table of ?maṅkhaka

Deva

MasculineSingularDualPlural
Nominativemaṅkhakaḥ maṅkhakau maṅkhakāḥ
Vocativemaṅkhaka maṅkhakau maṅkhakāḥ
Accusativemaṅkhakam maṅkhakau maṅkhakān
Instrumentalmaṅkhakena maṅkhakābhyām maṅkhakaiḥ maṅkhakebhiḥ
Dativemaṅkhakāya maṅkhakābhyām maṅkhakebhyaḥ
Ablativemaṅkhakāt maṅkhakābhyām maṅkhakebhyaḥ
Genitivemaṅkhakasya maṅkhakayoḥ maṅkhakānām
Locativemaṅkhake maṅkhakayoḥ maṅkhakeṣu

Compound maṅkhaka -

Adverb -maṅkhakam -maṅkhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria