Declension table of ?maṅginī

Deva

FeminineSingularDualPlural
Nominativemaṅginī maṅginyau maṅginyaḥ
Vocativemaṅgini maṅginyau maṅginyaḥ
Accusativemaṅginīm maṅginyau maṅginīḥ
Instrumentalmaṅginyā maṅginībhyām maṅginībhiḥ
Dativemaṅginyai maṅginībhyām maṅginībhyaḥ
Ablativemaṅginyāḥ maṅginībhyām maṅginībhyaḥ
Genitivemaṅginyāḥ maṅginyoḥ maṅginīnām
Locativemaṅginyām maṅginyoḥ maṅginīṣu

Compound maṅgini - maṅginī -

Adverb -maṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria