Declension table of ?maṅgalyanāmadheyā

Deva

FeminineSingularDualPlural
Nominativemaṅgalyanāmadheyā maṅgalyanāmadheye maṅgalyanāmadheyāḥ
Vocativemaṅgalyanāmadheye maṅgalyanāmadheye maṅgalyanāmadheyāḥ
Accusativemaṅgalyanāmadheyām maṅgalyanāmadheye maṅgalyanāmadheyāḥ
Instrumentalmaṅgalyanāmadheyayā maṅgalyanāmadheyābhyām maṅgalyanāmadheyābhiḥ
Dativemaṅgalyanāmadheyāyai maṅgalyanāmadheyābhyām maṅgalyanāmadheyābhyaḥ
Ablativemaṅgalyanāmadheyāyāḥ maṅgalyanāmadheyābhyām maṅgalyanāmadheyābhyaḥ
Genitivemaṅgalyanāmadheyāyāḥ maṅgalyanāmadheyayoḥ maṅgalyanāmadheyānām
Locativemaṅgalyanāmadheyāyām maṅgalyanāmadheyayoḥ maṅgalyanāmadheyāsu

Adverb -maṅgalyanāmadheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria