Declension table of ?maṅgalavatā

Deva

FeminineSingularDualPlural
Nominativemaṅgalavatā maṅgalavate maṅgalavatāḥ
Vocativemaṅgalavate maṅgalavate maṅgalavatāḥ
Accusativemaṅgalavatām maṅgalavate maṅgalavatāḥ
Instrumentalmaṅgalavatayā maṅgalavatābhyām maṅgalavatābhiḥ
Dativemaṅgalavatāyai maṅgalavatābhyām maṅgalavatābhyaḥ
Ablativemaṅgalavatāyāḥ maṅgalavatābhyām maṅgalavatābhyaḥ
Genitivemaṅgalavatāyāḥ maṅgalavatayoḥ maṅgalavatānām
Locativemaṅgalavatāyām maṅgalavatayoḥ maṅgalavatāsu

Adverb -maṅgalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria