Declension table of ?maṅgalavādaṭīkā

Deva

FeminineSingularDualPlural
Nominativemaṅgalavādaṭīkā maṅgalavādaṭīke maṅgalavādaṭīkāḥ
Vocativemaṅgalavādaṭīke maṅgalavādaṭīke maṅgalavādaṭīkāḥ
Accusativemaṅgalavādaṭīkām maṅgalavādaṭīke maṅgalavādaṭīkāḥ
Instrumentalmaṅgalavādaṭīkayā maṅgalavādaṭīkābhyām maṅgalavādaṭīkābhiḥ
Dativemaṅgalavādaṭīkāyai maṅgalavādaṭīkābhyām maṅgalavādaṭīkābhyaḥ
Ablativemaṅgalavādaṭīkāyāḥ maṅgalavādaṭīkābhyām maṅgalavādaṭīkābhyaḥ
Genitivemaṅgalavādaṭīkāyāḥ maṅgalavādaṭīkayoḥ maṅgalavādaṭīkānām
Locativemaṅgalavādaṭīkāyām maṅgalavādaṭīkayoḥ maṅgalavādaṭīkāsu

Adverb -maṅgalavādaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria