Declension table of ?maṅgalavṛṣabha

Deva

MasculineSingularDualPlural
Nominativemaṅgalavṛṣabhaḥ maṅgalavṛṣabhau maṅgalavṛṣabhāḥ
Vocativemaṅgalavṛṣabha maṅgalavṛṣabhau maṅgalavṛṣabhāḥ
Accusativemaṅgalavṛṣabham maṅgalavṛṣabhau maṅgalavṛṣabhān
Instrumentalmaṅgalavṛṣabheṇa maṅgalavṛṣabhābhyām maṅgalavṛṣabhaiḥ maṅgalavṛṣabhebhiḥ
Dativemaṅgalavṛṣabhāya maṅgalavṛṣabhābhyām maṅgalavṛṣabhebhyaḥ
Ablativemaṅgalavṛṣabhāt maṅgalavṛṣabhābhyām maṅgalavṛṣabhebhyaḥ
Genitivemaṅgalavṛṣabhasya maṅgalavṛṣabhayoḥ maṅgalavṛṣabhāṇām
Locativemaṅgalavṛṣabhe maṅgalavṛṣabhayoḥ maṅgalavṛṣabheṣu

Compound maṅgalavṛṣabha -

Adverb -maṅgalavṛṣabham -maṅgalavṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria