Declension table of ?maṅgalasvara

Deva

MasculineSingularDualPlural
Nominativemaṅgalasvaraḥ maṅgalasvarau maṅgalasvarāḥ
Vocativemaṅgalasvara maṅgalasvarau maṅgalasvarāḥ
Accusativemaṅgalasvaram maṅgalasvarau maṅgalasvarān
Instrumentalmaṅgalasvareṇa maṅgalasvarābhyām maṅgalasvaraiḥ maṅgalasvarebhiḥ
Dativemaṅgalasvarāya maṅgalasvarābhyām maṅgalasvarebhyaḥ
Ablativemaṅgalasvarāt maṅgalasvarābhyām maṅgalasvarebhyaḥ
Genitivemaṅgalasvarasya maṅgalasvarayoḥ maṅgalasvarāṇām
Locativemaṅgalasvare maṅgalasvarayoḥ maṅgalasvareṣu

Compound maṅgalasvara -

Adverb -maṅgalasvaram -maṅgalasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria