Declension table of ?maṅgalapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativemaṅgalapūjāvidhiḥ maṅgalapūjāvidhī maṅgalapūjāvidhayaḥ
Vocativemaṅgalapūjāvidhe maṅgalapūjāvidhī maṅgalapūjāvidhayaḥ
Accusativemaṅgalapūjāvidhim maṅgalapūjāvidhī maṅgalapūjāvidhīn
Instrumentalmaṅgalapūjāvidhinā maṅgalapūjāvidhibhyām maṅgalapūjāvidhibhiḥ
Dativemaṅgalapūjāvidhaye maṅgalapūjāvidhibhyām maṅgalapūjāvidhibhyaḥ
Ablativemaṅgalapūjāvidheḥ maṅgalapūjāvidhibhyām maṅgalapūjāvidhibhyaḥ
Genitivemaṅgalapūjāvidheḥ maṅgalapūjāvidhyoḥ maṅgalapūjāvidhīnām
Locativemaṅgalapūjāvidhau maṅgalapūjāvidhyoḥ maṅgalapūjāvidhiṣu

Compound maṅgalapūjāvidhi -

Adverb -maṅgalapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria