Declension table of ?maṅgalapāṇi

Deva

NeuterSingularDualPlural
Nominativemaṅgalapāṇi maṅgalapāṇinī maṅgalapāṇīni
Vocativemaṅgalapāṇi maṅgalapāṇinī maṅgalapāṇīni
Accusativemaṅgalapāṇi maṅgalapāṇinī maṅgalapāṇīni
Instrumentalmaṅgalapāṇinā maṅgalapāṇibhyām maṅgalapāṇibhiḥ
Dativemaṅgalapāṇine maṅgalapāṇibhyām maṅgalapāṇibhyaḥ
Ablativemaṅgalapāṇinaḥ maṅgalapāṇibhyām maṅgalapāṇibhyaḥ
Genitivemaṅgalapāṇinaḥ maṅgalapāṇinoḥ maṅgalapāṇīnām
Locativemaṅgalapāṇini maṅgalapāṇinoḥ maṅgalapāṇiṣu

Compound maṅgalapāṇi -

Adverb -maṅgalapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria