Declension table of ?maṅgalamayī

Deva

FeminineSingularDualPlural
Nominativemaṅgalamayī maṅgalamayyau maṅgalamayyaḥ
Vocativemaṅgalamayi maṅgalamayyau maṅgalamayyaḥ
Accusativemaṅgalamayīm maṅgalamayyau maṅgalamayīḥ
Instrumentalmaṅgalamayyā maṅgalamayībhyām maṅgalamayībhiḥ
Dativemaṅgalamayyai maṅgalamayībhyām maṅgalamayībhyaḥ
Ablativemaṅgalamayyāḥ maṅgalamayībhyām maṅgalamayībhyaḥ
Genitivemaṅgalamayyāḥ maṅgalamayyoḥ maṅgalamayīnām
Locativemaṅgalamayyām maṅgalamayyoḥ maṅgalamayīṣu

Compound maṅgalamayi - maṅgalamayī -

Adverb -maṅgalamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria