Declension table of ?maṅgalamātrabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativemaṅgalamātrabhūṣaṇam maṅgalamātrabhūṣaṇe maṅgalamātrabhūṣaṇāni
Vocativemaṅgalamātrabhūṣaṇa maṅgalamātrabhūṣaṇe maṅgalamātrabhūṣaṇāni
Accusativemaṅgalamātrabhūṣaṇam maṅgalamātrabhūṣaṇe maṅgalamātrabhūṣaṇāni
Instrumentalmaṅgalamātrabhūṣaṇena maṅgalamātrabhūṣaṇābhyām maṅgalamātrabhūṣaṇaiḥ
Dativemaṅgalamātrabhūṣaṇāya maṅgalamātrabhūṣaṇābhyām maṅgalamātrabhūṣaṇebhyaḥ
Ablativemaṅgalamātrabhūṣaṇāt maṅgalamātrabhūṣaṇābhyām maṅgalamātrabhūṣaṇebhyaḥ
Genitivemaṅgalamātrabhūṣaṇasya maṅgalamātrabhūṣaṇayoḥ maṅgalamātrabhūṣaṇānām
Locativemaṅgalamātrabhūṣaṇe maṅgalamātrabhūṣaṇayoḥ maṅgalamātrabhūṣaṇeṣu

Compound maṅgalamātrabhūṣaṇa -

Adverb -maṅgalamātrabhūṣaṇam -maṅgalamātrabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria