Declension table of ?maṅgalamālikā

Deva

FeminineSingularDualPlural
Nominativemaṅgalamālikā maṅgalamālike maṅgalamālikāḥ
Vocativemaṅgalamālike maṅgalamālike maṅgalamālikāḥ
Accusativemaṅgalamālikām maṅgalamālike maṅgalamālikāḥ
Instrumentalmaṅgalamālikayā maṅgalamālikābhyām maṅgalamālikābhiḥ
Dativemaṅgalamālikāyai maṅgalamālikābhyām maṅgalamālikābhyaḥ
Ablativemaṅgalamālikāyāḥ maṅgalamālikābhyām maṅgalamālikābhyaḥ
Genitivemaṅgalamālikāyāḥ maṅgalamālikayoḥ maṅgalamālikānām
Locativemaṅgalamālikāyām maṅgalamālikayoḥ maṅgalamālikāsu

Adverb -maṅgalamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria