Declension table of ?maṅgalakārin

Deva

MasculineSingularDualPlural
Nominativemaṅgalakārī maṅgalakāriṇau maṅgalakāriṇaḥ
Vocativemaṅgalakārin maṅgalakāriṇau maṅgalakāriṇaḥ
Accusativemaṅgalakāriṇam maṅgalakāriṇau maṅgalakāriṇaḥ
Instrumentalmaṅgalakāriṇā maṅgalakāribhyām maṅgalakāribhiḥ
Dativemaṅgalakāriṇe maṅgalakāribhyām maṅgalakāribhyaḥ
Ablativemaṅgalakāriṇaḥ maṅgalakāribhyām maṅgalakāribhyaḥ
Genitivemaṅgalakāriṇaḥ maṅgalakāriṇoḥ maṅgalakāriṇām
Locativemaṅgalakāriṇi maṅgalakāriṇoḥ maṅgalakāriṣu

Compound maṅgalakāri -

Adverb -maṅgalakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria