Declension table of ?maṅgalakāraka

Deva

MasculineSingularDualPlural
Nominativemaṅgalakārakaḥ maṅgalakārakau maṅgalakārakāḥ
Vocativemaṅgalakāraka maṅgalakārakau maṅgalakārakāḥ
Accusativemaṅgalakārakam maṅgalakārakau maṅgalakārakān
Instrumentalmaṅgalakārakeṇa maṅgalakārakābhyām maṅgalakārakaiḥ maṅgalakārakebhiḥ
Dativemaṅgalakārakāya maṅgalakārakābhyām maṅgalakārakebhyaḥ
Ablativemaṅgalakārakāt maṅgalakārakābhyām maṅgalakārakebhyaḥ
Genitivemaṅgalakārakasya maṅgalakārakayoḥ maṅgalakārakāṇām
Locativemaṅgalakārake maṅgalakārakayoḥ maṅgalakārakeṣu

Compound maṅgalakāraka -

Adverb -maṅgalakārakam -maṅgalakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria