Declension table of ?maṅgalakṣauma

Deva

NeuterSingularDualPlural
Nominativemaṅgalakṣaumam maṅgalakṣaume maṅgalakṣaumāṇi
Vocativemaṅgalakṣauma maṅgalakṣaume maṅgalakṣaumāṇi
Accusativemaṅgalakṣaumam maṅgalakṣaume maṅgalakṣaumāṇi
Instrumentalmaṅgalakṣaumeṇa maṅgalakṣaumābhyām maṅgalakṣaumaiḥ
Dativemaṅgalakṣaumāya maṅgalakṣaumābhyām maṅgalakṣaumebhyaḥ
Ablativemaṅgalakṣaumāt maṅgalakṣaumābhyām maṅgalakṣaumebhyaḥ
Genitivemaṅgalakṣaumasya maṅgalakṣaumayoḥ maṅgalakṣaumāṇām
Locativemaṅgalakṣaume maṅgalakṣaumayoḥ maṅgalakṣaumeṣu

Compound maṅgalakṣauma -

Adverb -maṅgalakṣaumam -maṅgalakṣaumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria