Declension table of ?maṅgalacaṇḍikā

Deva

FeminineSingularDualPlural
Nominativemaṅgalacaṇḍikā maṅgalacaṇḍike maṅgalacaṇḍikāḥ
Vocativemaṅgalacaṇḍike maṅgalacaṇḍike maṅgalacaṇḍikāḥ
Accusativemaṅgalacaṇḍikām maṅgalacaṇḍike maṅgalacaṇḍikāḥ
Instrumentalmaṅgalacaṇḍikayā maṅgalacaṇḍikābhyām maṅgalacaṇḍikābhiḥ
Dativemaṅgalacaṇḍikāyai maṅgalacaṇḍikābhyām maṅgalacaṇḍikābhyaḥ
Ablativemaṅgalacaṇḍikāyāḥ maṅgalacaṇḍikābhyām maṅgalacaṇḍikābhyaḥ
Genitivemaṅgalacaṇḍikāyāḥ maṅgalacaṇḍikayoḥ maṅgalacaṇḍikānām
Locativemaṅgalacaṇḍikāyām maṅgalacaṇḍikayoḥ maṅgalacaṇḍikāsu

Adverb -maṅgalacaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria