Declension table of ?maṅgalāśāstra

Deva

NeuterSingularDualPlural
Nominativemaṅgalāśāstram maṅgalāśāstre maṅgalāśāstrāṇi
Vocativemaṅgalāśāstra maṅgalāśāstre maṅgalāśāstrāṇi
Accusativemaṅgalāśāstram maṅgalāśāstre maṅgalāśāstrāṇi
Instrumentalmaṅgalāśāstreṇa maṅgalāśāstrābhyām maṅgalāśāstraiḥ
Dativemaṅgalāśāstrāya maṅgalāśāstrābhyām maṅgalāśāstrebhyaḥ
Ablativemaṅgalāśāstrāt maṅgalāśāstrābhyām maṅgalāśāstrebhyaḥ
Genitivemaṅgalāśāstrasya maṅgalāśāstrayoḥ maṅgalāśāstrāṇām
Locativemaṅgalāśāstre maṅgalāśāstrayoḥ maṅgalāśāstreṣu

Compound maṅgalāśāstra -

Adverb -maṅgalāśāstram -maṅgalāśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria