Declension table of ?maṅgalāvrata

Deva

NeuterSingularDualPlural
Nominativemaṅgalāvratam maṅgalāvrate maṅgalāvratāni
Vocativemaṅgalāvrata maṅgalāvrate maṅgalāvratāni
Accusativemaṅgalāvratam maṅgalāvrate maṅgalāvratāni
Instrumentalmaṅgalāvratena maṅgalāvratābhyām maṅgalāvrataiḥ
Dativemaṅgalāvratāya maṅgalāvratābhyām maṅgalāvratebhyaḥ
Ablativemaṅgalāvratāt maṅgalāvratābhyām maṅgalāvratebhyaḥ
Genitivemaṅgalāvratasya maṅgalāvratayoḥ maṅgalāvratānām
Locativemaṅgalāvrate maṅgalāvratayoḥ maṅgalāvrateṣu

Compound maṅgalāvrata -

Adverb -maṅgalāvratam -maṅgalāvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria