Declension table of ?maṅgalārjuna

Deva

MasculineSingularDualPlural
Nominativemaṅgalārjunaḥ maṅgalārjunau maṅgalārjunāḥ
Vocativemaṅgalārjuna maṅgalārjunau maṅgalārjunāḥ
Accusativemaṅgalārjunam maṅgalārjunau maṅgalārjunān
Instrumentalmaṅgalārjunena maṅgalārjunābhyām maṅgalārjunaiḥ maṅgalārjunebhiḥ
Dativemaṅgalārjunāya maṅgalārjunābhyām maṅgalārjunebhyaḥ
Ablativemaṅgalārjunāt maṅgalārjunābhyām maṅgalārjunebhyaḥ
Genitivemaṅgalārjunasya maṅgalārjunayoḥ maṅgalārjunānām
Locativemaṅgalārjune maṅgalārjunayoḥ maṅgalārjuneṣu

Compound maṅgalārjuna -

Adverb -maṅgalārjunam -maṅgalārjunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria