Declension table of ?maṅgalārha

Deva

NeuterSingularDualPlural
Nominativemaṅgalārham maṅgalārhe maṅgalārhāṇi
Vocativemaṅgalārha maṅgalārhe maṅgalārhāṇi
Accusativemaṅgalārham maṅgalārhe maṅgalārhāṇi
Instrumentalmaṅgalārheṇa maṅgalārhābhyām maṅgalārhaiḥ
Dativemaṅgalārhāya maṅgalārhābhyām maṅgalārhebhyaḥ
Ablativemaṅgalārhāt maṅgalārhābhyām maṅgalārhebhyaḥ
Genitivemaṅgalārhasya maṅgalārhayoḥ maṅgalārhāṇām
Locativemaṅgalārhe maṅgalārhayoḥ maṅgalārheṣu

Compound maṅgalārha -

Adverb -maṅgalārham -maṅgalārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria