Declension table of ?maṅgalālāpana

Deva

NeuterSingularDualPlural
Nominativemaṅgalālāpanam maṅgalālāpane maṅgalālāpanāni
Vocativemaṅgalālāpana maṅgalālāpane maṅgalālāpanāni
Accusativemaṅgalālāpanam maṅgalālāpane maṅgalālāpanāni
Instrumentalmaṅgalālāpanena maṅgalālāpanābhyām maṅgalālāpanaiḥ
Dativemaṅgalālāpanāya maṅgalālāpanābhyām maṅgalālāpanebhyaḥ
Ablativemaṅgalālāpanāt maṅgalālāpanābhyām maṅgalālāpanebhyaḥ
Genitivemaṅgalālāpanasya maṅgalālāpanayoḥ maṅgalālāpanānām
Locativemaṅgalālāpane maṅgalālāpanayoḥ maṅgalālāpaneṣu

Compound maṅgalālāpana -

Adverb -maṅgalālāpanam -maṅgalālāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria