Declension table of ?maṅgalāgaurīpūjā

Deva

FeminineSingularDualPlural
Nominativemaṅgalāgaurīpūjā maṅgalāgaurīpūje maṅgalāgaurīpūjāḥ
Vocativemaṅgalāgaurīpūje maṅgalāgaurīpūje maṅgalāgaurīpūjāḥ
Accusativemaṅgalāgaurīpūjām maṅgalāgaurīpūje maṅgalāgaurīpūjāḥ
Instrumentalmaṅgalāgaurīpūjayā maṅgalāgaurīpūjābhyām maṅgalāgaurīpūjābhiḥ
Dativemaṅgalāgaurīpūjāyai maṅgalāgaurīpūjābhyām maṅgalāgaurīpūjābhyaḥ
Ablativemaṅgalāgaurīpūjāyāḥ maṅgalāgaurīpūjābhyām maṅgalāgaurīpūjābhyaḥ
Genitivemaṅgalāgaurīpūjāyāḥ maṅgalāgaurīpūjayoḥ maṅgalāgaurīpūjānām
Locativemaṅgalāgaurīpūjāyām maṅgalāgaurīpūjayoḥ maṅgalāgaurīpūjāsu

Adverb -maṅgalāgaurīpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria