Declension table of ?madvidha

Deva

NeuterSingularDualPlural
Nominativemadvidham madvidhe madvidhāni
Vocativemadvidha madvidhe madvidhāni
Accusativemadvidham madvidhe madvidhāni
Instrumentalmadvidhena madvidhābhyām madvidhaiḥ
Dativemadvidhāya madvidhābhyām madvidhebhyaḥ
Ablativemadvidhāt madvidhābhyām madvidhebhyaḥ
Genitivemadvidhasya madvidhayoḥ madvidhānām
Locativemadvidhe madvidhayoḥ madvidheṣu

Compound madvidha -

Adverb -madvidham -madvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria