Declension table of ?madvatā

Deva

FeminineSingularDualPlural
Nominativemadvatā madvate madvatāḥ
Vocativemadvate madvate madvatāḥ
Accusativemadvatām madvate madvatāḥ
Instrumentalmadvatayā madvatābhyām madvatābhiḥ
Dativemadvatāyai madvatābhyām madvatābhyaḥ
Ablativemadvatāyāḥ madvatābhyām madvatābhyaḥ
Genitivemadvatāyāḥ madvatayoḥ madvatānām
Locativemadvatāyām madvatayoḥ madvatāsu

Adverb -madvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria