Declension table of ?madvargya

Deva

NeuterSingularDualPlural
Nominativemadvargyam madvargye madvargyāṇi
Vocativemadvargya madvargye madvargyāṇi
Accusativemadvargyam madvargye madvargyāṇi
Instrumentalmadvargyeṇa madvargyābhyām madvargyaiḥ
Dativemadvargyāya madvargyābhyām madvargyebhyaḥ
Ablativemadvargyāt madvargyābhyām madvargyebhyaḥ
Genitivemadvargyasya madvargyayoḥ madvargyāṇām
Locativemadvargye madvargyayoḥ madvargyeṣu

Compound madvargya -

Adverb -madvargyam -madvargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria