Declension table of ?madvargīya

Deva

NeuterSingularDualPlural
Nominativemadvargīyam madvargīye madvargīyāṇi
Vocativemadvargīya madvargīye madvargīyāṇi
Accusativemadvargīyam madvargīye madvargīyāṇi
Instrumentalmadvargīyeṇa madvargīyābhyām madvargīyaiḥ
Dativemadvargīyāya madvargīyābhyām madvargīyebhyaḥ
Ablativemadvargīyāt madvargīyābhyām madvargīyebhyaḥ
Genitivemadvargīyasya madvargīyayoḥ madvargīyāṇām
Locativemadvargīye madvargīyayoḥ madvargīyeṣu

Compound madvargīya -

Adverb -madvargīyam -madvargīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria