Declension table of ?madollāpin

Deva

MasculineSingularDualPlural
Nominativemadollāpī madollāpinau madollāpinaḥ
Vocativemadollāpin madollāpinau madollāpinaḥ
Accusativemadollāpinam madollāpinau madollāpinaḥ
Instrumentalmadollāpinā madollāpibhyām madollāpibhiḥ
Dativemadollāpine madollāpibhyām madollāpibhyaḥ
Ablativemadollāpinaḥ madollāpibhyām madollāpibhyaḥ
Genitivemadollāpinaḥ madollāpinoḥ madollāpinām
Locativemadollāpini madollāpinoḥ madollāpiṣu

Compound madollāpi -

Adverb -madollāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria