Declension table of ?madirāśva

Deva

MasculineSingularDualPlural
Nominativemadirāśvaḥ madirāśvau madirāśvāḥ
Vocativemadirāśva madirāśvau madirāśvāḥ
Accusativemadirāśvam madirāśvau madirāśvān
Instrumentalmadirāśvena madirāśvābhyām madirāśvaiḥ madirāśvebhiḥ
Dativemadirāśvāya madirāśvābhyām madirāśvebhyaḥ
Ablativemadirāśvāt madirāśvābhyām madirāśvebhyaḥ
Genitivemadirāśvasya madirāśvayoḥ madirāśvānām
Locativemadirāśve madirāśvayoḥ madirāśveṣu

Compound madirāśva -

Adverb -madirāśvam -madirāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria