Declension table of ?madirāmadāndha

Deva

MasculineSingularDualPlural
Nominativemadirāmadāndhaḥ madirāmadāndhau madirāmadāndhāḥ
Vocativemadirāmadāndha madirāmadāndhau madirāmadāndhāḥ
Accusativemadirāmadāndham madirāmadāndhau madirāmadāndhān
Instrumentalmadirāmadāndhena madirāmadāndhābhyām madirāmadāndhaiḥ madirāmadāndhebhiḥ
Dativemadirāmadāndhāya madirāmadāndhābhyām madirāmadāndhebhyaḥ
Ablativemadirāmadāndhāt madirāmadāndhābhyām madirāmadāndhebhyaḥ
Genitivemadirāmadāndhasya madirāmadāndhayoḥ madirāmadāndhānām
Locativemadirāmadāndhe madirāmadāndhayoḥ madirāmadāndheṣu

Compound madirāmadāndha -

Adverb -madirāmadāndham -madirāmadāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria