Declension table of ?madirākṣī

Deva

FeminineSingularDualPlural
Nominativemadirākṣī madirākṣyau madirākṣyaḥ
Vocativemadirākṣi madirākṣyau madirākṣyaḥ
Accusativemadirākṣīm madirākṣyau madirākṣīḥ
Instrumentalmadirākṣyā madirākṣībhyām madirākṣībhiḥ
Dativemadirākṣyai madirākṣībhyām madirākṣībhyaḥ
Ablativemadirākṣyāḥ madirākṣībhyām madirākṣībhyaḥ
Genitivemadirākṣyāḥ madirākṣyoḥ madirākṣīṇām
Locativemadirākṣyām madirākṣyoḥ madirākṣīṣu

Compound madirākṣi - madirākṣī -

Adverb -madirākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria