Declension table of ?madiṣṇu

Deva

NeuterSingularDualPlural
Nominativemadiṣṇu madiṣṇunī madiṣṇūni
Vocativemadiṣṇu madiṣṇunī madiṣṇūni
Accusativemadiṣṇu madiṣṇunī madiṣṇūni
Instrumentalmadiṣṇunā madiṣṇubhyām madiṣṇubhiḥ
Dativemadiṣṇune madiṣṇubhyām madiṣṇubhyaḥ
Ablativemadiṣṇunaḥ madiṣṇubhyām madiṣṇubhyaḥ
Genitivemadiṣṇunaḥ madiṣṇunoḥ madiṣṇūnām
Locativemadiṣṇuni madiṣṇunoḥ madiṣṇuṣu

Compound madiṣṇu -

Adverb -madiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria