Declension table of ?madhyenidhana

Deva

MasculineSingularDualPlural
Nominativemadhyenidhanaḥ madhyenidhanau madhyenidhanāḥ
Vocativemadhyenidhana madhyenidhanau madhyenidhanāḥ
Accusativemadhyenidhanam madhyenidhanau madhyenidhanān
Instrumentalmadhyenidhanena madhyenidhanābhyām madhyenidhanaiḥ madhyenidhanebhiḥ
Dativemadhyenidhanāya madhyenidhanābhyām madhyenidhanebhyaḥ
Ablativemadhyenidhanāt madhyenidhanābhyām madhyenidhanebhyaḥ
Genitivemadhyenidhanasya madhyenidhanayoḥ madhyenidhanānām
Locativemadhyenidhane madhyenidhanayoḥ madhyenidhaneṣu

Compound madhyenidhana -

Adverb -madhyenidhanam -madhyenidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria