Declension table of ?madhyaśarīra

Deva

NeuterSingularDualPlural
Nominativemadhyaśarīram madhyaśarīre madhyaśarīrāṇi
Vocativemadhyaśarīra madhyaśarīre madhyaśarīrāṇi
Accusativemadhyaśarīram madhyaśarīre madhyaśarīrāṇi
Instrumentalmadhyaśarīreṇa madhyaśarīrābhyām madhyaśarīraiḥ
Dativemadhyaśarīrāya madhyaśarīrābhyām madhyaśarīrebhyaḥ
Ablativemadhyaśarīrāt madhyaśarīrābhyām madhyaśarīrebhyaḥ
Genitivemadhyaśarīrasya madhyaśarīrayoḥ madhyaśarīrāṇām
Locativemadhyaśarīre madhyaśarīrayoḥ madhyaśarīreṣu

Compound madhyaśarīra -

Adverb -madhyaśarīram -madhyaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria