Declension table of ?madhyavayasā

Deva

FeminineSingularDualPlural
Nominativemadhyavayasā madhyavayase madhyavayasāḥ
Vocativemadhyavayase madhyavayase madhyavayasāḥ
Accusativemadhyavayasām madhyavayase madhyavayasāḥ
Instrumentalmadhyavayasayā madhyavayasābhyām madhyavayasābhiḥ
Dativemadhyavayasāyai madhyavayasābhyām madhyavayasābhyaḥ
Ablativemadhyavayasāyāḥ madhyavayasābhyām madhyavayasābhyaḥ
Genitivemadhyavayasāyāḥ madhyavayasayoḥ madhyavayasānām
Locativemadhyavayasāyām madhyavayasayoḥ madhyavayasāsu

Adverb -madhyavayasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria