Declension table of ?madhyavallī

Deva

FeminineSingularDualPlural
Nominativemadhyavallī madhyavallyau madhyavallyaḥ
Vocativemadhyavalli madhyavallyau madhyavallyaḥ
Accusativemadhyavallīm madhyavallyau madhyavallīḥ
Instrumentalmadhyavallyā madhyavallībhyām madhyavallībhiḥ
Dativemadhyavallyai madhyavallībhyām madhyavallībhyaḥ
Ablativemadhyavallyāḥ madhyavallībhyām madhyavallībhyaḥ
Genitivemadhyavallyāḥ madhyavallyoḥ madhyavallīnām
Locativemadhyavallyām madhyavallyoḥ madhyavallīṣu

Compound madhyavalli - madhyavallī -

Adverb -madhyavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria