Declension table of ?madhyasthita

Deva

NeuterSingularDualPlural
Nominativemadhyasthitam madhyasthite madhyasthitāni
Vocativemadhyasthita madhyasthite madhyasthitāni
Accusativemadhyasthitam madhyasthite madhyasthitāni
Instrumentalmadhyasthitena madhyasthitābhyām madhyasthitaiḥ
Dativemadhyasthitāya madhyasthitābhyām madhyasthitebhyaḥ
Ablativemadhyasthitāt madhyasthitābhyām madhyasthitebhyaḥ
Genitivemadhyasthitasya madhyasthitayoḥ madhyasthitānām
Locativemadhyasthite madhyasthitayoḥ madhyasthiteṣu

Compound madhyasthita -

Adverb -madhyasthitam -madhyasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria