Declension table of ?madhyasthāna

Deva

NeuterSingularDualPlural
Nominativemadhyasthānam madhyasthāne madhyasthānāni
Vocativemadhyasthāna madhyasthāne madhyasthānāni
Accusativemadhyasthānam madhyasthāne madhyasthānāni
Instrumentalmadhyasthānena madhyasthānābhyām madhyasthānaiḥ
Dativemadhyasthānāya madhyasthānābhyām madhyasthānebhyaḥ
Ablativemadhyasthānāt madhyasthānābhyām madhyasthānebhyaḥ
Genitivemadhyasthānasya madhyasthānayoḥ madhyasthānānām
Locativemadhyasthāne madhyasthānayoḥ madhyasthāneṣu

Compound madhyasthāna -

Adverb -madhyasthānam -madhyasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria