Declension table of ?madhyapraviṣṭa

Deva

MasculineSingularDualPlural
Nominativemadhyapraviṣṭaḥ madhyapraviṣṭau madhyapraviṣṭāḥ
Vocativemadhyapraviṣṭa madhyapraviṣṭau madhyapraviṣṭāḥ
Accusativemadhyapraviṣṭam madhyapraviṣṭau madhyapraviṣṭān
Instrumentalmadhyapraviṣṭena madhyapraviṣṭābhyām madhyapraviṣṭaiḥ madhyapraviṣṭebhiḥ
Dativemadhyapraviṣṭāya madhyapraviṣṭābhyām madhyapraviṣṭebhyaḥ
Ablativemadhyapraviṣṭāt madhyapraviṣṭābhyām madhyapraviṣṭebhyaḥ
Genitivemadhyapraviṣṭasya madhyapraviṣṭayoḥ madhyapraviṣṭānām
Locativemadhyapraviṣṭe madhyapraviṣṭayoḥ madhyapraviṣṭeṣu

Compound madhyapraviṣṭa -

Adverb -madhyapraviṣṭam -madhyapraviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria