Declension table of ?madhyaparimāṇa

Deva

NeuterSingularDualPlural
Nominativemadhyaparimāṇam madhyaparimāṇe madhyaparimāṇāni
Vocativemadhyaparimāṇa madhyaparimāṇe madhyaparimāṇāni
Accusativemadhyaparimāṇam madhyaparimāṇe madhyaparimāṇāni
Instrumentalmadhyaparimāṇena madhyaparimāṇābhyām madhyaparimāṇaiḥ
Dativemadhyaparimāṇāya madhyaparimāṇābhyām madhyaparimāṇebhyaḥ
Ablativemadhyaparimāṇāt madhyaparimāṇābhyām madhyaparimāṇebhyaḥ
Genitivemadhyaparimāṇasya madhyaparimāṇayoḥ madhyaparimāṇānām
Locativemadhyaparimāṇe madhyaparimāṇayoḥ madhyaparimāṇeṣu

Compound madhyaparimāṇa -

Adverb -madhyaparimāṇam -madhyaparimāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria