Declension table of ?madhyanihitā

Deva

FeminineSingularDualPlural
Nominativemadhyanihitā madhyanihite madhyanihitāḥ
Vocativemadhyanihite madhyanihite madhyanihitāḥ
Accusativemadhyanihitām madhyanihite madhyanihitāḥ
Instrumentalmadhyanihitayā madhyanihitābhyām madhyanihitābhiḥ
Dativemadhyanihitāyai madhyanihitābhyām madhyanihitābhyaḥ
Ablativemadhyanihitāyāḥ madhyanihitābhyām madhyanihitābhyaḥ
Genitivemadhyanihitāyāḥ madhyanihitayoḥ madhyanihitānām
Locativemadhyanihitāyām madhyanihitayoḥ madhyanihitāsu

Adverb -madhyanihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria