Declension table of ?madhyamotkhāta

Deva

MasculineSingularDualPlural
Nominativemadhyamotkhātaḥ madhyamotkhātau madhyamotkhātāḥ
Vocativemadhyamotkhāta madhyamotkhātau madhyamotkhātāḥ
Accusativemadhyamotkhātam madhyamotkhātau madhyamotkhātān
Instrumentalmadhyamotkhātena madhyamotkhātābhyām madhyamotkhātaiḥ madhyamotkhātebhiḥ
Dativemadhyamotkhātāya madhyamotkhātābhyām madhyamotkhātebhyaḥ
Ablativemadhyamotkhātāt madhyamotkhātābhyām madhyamotkhātebhyaḥ
Genitivemadhyamotkhātasya madhyamotkhātayoḥ madhyamotkhātānām
Locativemadhyamotkhāte madhyamotkhātayoḥ madhyamotkhāteṣu

Compound madhyamotkhāta -

Adverb -madhyamotkhātam -madhyamotkhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria