Declension table of ?madhyameṣṭhā

Deva

MasculineSingularDualPlural
Nominativemadhyameṣṭhāḥ madhyameṣṭhau madhyameṣṭhāḥ
Vocativemadhyameṣṭhāḥ madhyameṣṭhau madhyameṣṭhāḥ
Accusativemadhyameṣṭhām madhyameṣṭhau madhyameṣṭhāḥ madhyameṣṭhaḥ
Instrumentalmadhyameṣṭhā madhyameṣṭhābhyām madhyameṣṭhābhiḥ
Dativemadhyameṣṭhe madhyameṣṭhābhyām madhyameṣṭhābhyaḥ
Ablativemadhyameṣṭhaḥ madhyameṣṭhābhyām madhyameṣṭhābhyaḥ
Genitivemadhyameṣṭhaḥ madhyameṣṭhoḥ madhyameṣṭhām madhyameṣṭhanām
Locativemadhyameṣṭhi madhyameṣṭhoḥ madhyameṣṭhāsu

Compound madhyameṣṭhā -

Adverb -madhyameṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria