Declension table of ?madhyamayāna

Deva

NeuterSingularDualPlural
Nominativemadhyamayānam madhyamayāne madhyamayānāni
Vocativemadhyamayāna madhyamayāne madhyamayānāni
Accusativemadhyamayānam madhyamayāne madhyamayānāni
Instrumentalmadhyamayānena madhyamayānābhyām madhyamayānaiḥ
Dativemadhyamayānāya madhyamayānābhyām madhyamayānebhyaḥ
Ablativemadhyamayānāt madhyamayānābhyām madhyamayānebhyaḥ
Genitivemadhyamayānasya madhyamayānayoḥ madhyamayānānām
Locativemadhyamayāne madhyamayānayoḥ madhyamayāneṣu

Compound madhyamayāna -

Adverb -madhyamayānam -madhyamayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria