Declension table of ?madhyamavayaska

Deva

MasculineSingularDualPlural
Nominativemadhyamavayaskaḥ madhyamavayaskau madhyamavayaskāḥ
Vocativemadhyamavayaska madhyamavayaskau madhyamavayaskāḥ
Accusativemadhyamavayaskam madhyamavayaskau madhyamavayaskān
Instrumentalmadhyamavayaskena madhyamavayaskābhyām madhyamavayaskaiḥ madhyamavayaskebhiḥ
Dativemadhyamavayaskāya madhyamavayaskābhyām madhyamavayaskebhyaḥ
Ablativemadhyamavayaskāt madhyamavayaskābhyām madhyamavayaskebhyaḥ
Genitivemadhyamavayaskasya madhyamavayaskayoḥ madhyamavayaskānām
Locativemadhyamavayaske madhyamavayaskayoḥ madhyamavayaskeṣu

Compound madhyamavayaska -

Adverb -madhyamavayaskam -madhyamavayaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria