Declension table of ?madhyamavāhā

Deva

FeminineSingularDualPlural
Nominativemadhyamavāhā madhyamavāhe madhyamavāhāḥ
Vocativemadhyamavāhe madhyamavāhe madhyamavāhāḥ
Accusativemadhyamavāhām madhyamavāhe madhyamavāhāḥ
Instrumentalmadhyamavāhayā madhyamavāhābhyām madhyamavāhābhiḥ
Dativemadhyamavāhāyai madhyamavāhābhyām madhyamavāhābhyaḥ
Ablativemadhyamavāhāyāḥ madhyamavāhābhyām madhyamavāhābhyaḥ
Genitivemadhyamavāhāyāḥ madhyamavāhayoḥ madhyamavāhānām
Locativemadhyamavāhāyām madhyamavāhayoḥ madhyamavāhāsu

Adverb -madhyamavāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria