Declension table of ?madhyamasāhasa

Deva

NeuterSingularDualPlural
Nominativemadhyamasāhasam madhyamasāhase madhyamasāhasāni
Vocativemadhyamasāhasa madhyamasāhase madhyamasāhasāni
Accusativemadhyamasāhasam madhyamasāhase madhyamasāhasāni
Instrumentalmadhyamasāhasena madhyamasāhasābhyām madhyamasāhasaiḥ
Dativemadhyamasāhasāya madhyamasāhasābhyām madhyamasāhasebhyaḥ
Ablativemadhyamasāhasāt madhyamasāhasābhyām madhyamasāhasebhyaḥ
Genitivemadhyamasāhasasya madhyamasāhasayoḥ madhyamasāhasānām
Locativemadhyamasāhase madhyamasāhasayoḥ madhyamasāhaseṣu

Compound madhyamasāhasa -

Adverb -madhyamasāhasam -madhyamasāhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria