Declension table of madhyamapuruṣa

Deva

MasculineSingularDualPlural
Nominativemadhyamapuruṣaḥ madhyamapuruṣau madhyamapuruṣāḥ
Vocativemadhyamapuruṣa madhyamapuruṣau madhyamapuruṣāḥ
Accusativemadhyamapuruṣam madhyamapuruṣau madhyamapuruṣān
Instrumentalmadhyamapuruṣeṇa madhyamapuruṣābhyām madhyamapuruṣaiḥ madhyamapuruṣebhiḥ
Dativemadhyamapuruṣāya madhyamapuruṣābhyām madhyamapuruṣebhyaḥ
Ablativemadhyamapuruṣāt madhyamapuruṣābhyām madhyamapuruṣebhyaḥ
Genitivemadhyamapuruṣasya madhyamapuruṣayoḥ madhyamapuruṣāṇām
Locativemadhyamapuruṣe madhyamapuruṣayoḥ madhyamapuruṣeṣu

Compound madhyamapuruṣa -

Adverb -madhyamapuruṣam -madhyamapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria