Declension table of ?madhyamajātā

Deva

FeminineSingularDualPlural
Nominativemadhyamajātā madhyamajāte madhyamajātāḥ
Vocativemadhyamajāte madhyamajāte madhyamajātāḥ
Accusativemadhyamajātām madhyamajāte madhyamajātāḥ
Instrumentalmadhyamajātayā madhyamajātābhyām madhyamajātābhiḥ
Dativemadhyamajātāyai madhyamajātābhyām madhyamajātābhyaḥ
Ablativemadhyamajātāyāḥ madhyamajātābhyām madhyamajātābhyaḥ
Genitivemadhyamajātāyāḥ madhyamajātayoḥ madhyamajātānām
Locativemadhyamajātāyām madhyamajātayoḥ madhyamajātāsu

Adverb -madhyamajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria