Declension table of ?madhyamajāta

Deva

NeuterSingularDualPlural
Nominativemadhyamajātam madhyamajāte madhyamajātāni
Vocativemadhyamajāta madhyamajāte madhyamajātāni
Accusativemadhyamajātam madhyamajāte madhyamajātāni
Instrumentalmadhyamajātena madhyamajātābhyām madhyamajātaiḥ
Dativemadhyamajātāya madhyamajātābhyām madhyamajātebhyaḥ
Ablativemadhyamajātāt madhyamajātābhyām madhyamajātebhyaḥ
Genitivemadhyamajātasya madhyamajātayoḥ madhyamajātānām
Locativemadhyamajāte madhyamajātayoḥ madhyamajāteṣu

Compound madhyamajāta -

Adverb -madhyamajātam -madhyamajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria