Declension table of ?madhyamāṅguli

Deva

MasculineSingularDualPlural
Nominativemadhyamāṅguliḥ madhyamāṅgulī madhyamāṅgulayaḥ
Vocativemadhyamāṅgule madhyamāṅgulī madhyamāṅgulayaḥ
Accusativemadhyamāṅgulim madhyamāṅgulī madhyamāṅgulīn
Instrumentalmadhyamāṅgulinā madhyamāṅgulibhyām madhyamāṅgulibhiḥ
Dativemadhyamāṅgulaye madhyamāṅgulibhyām madhyamāṅgulibhyaḥ
Ablativemadhyamāṅguleḥ madhyamāṅgulibhyām madhyamāṅgulibhyaḥ
Genitivemadhyamāṅguleḥ madhyamāṅgulyoḥ madhyamāṅgulīnām
Locativemadhyamāṅgulau madhyamāṅgulyoḥ madhyamāṅguliṣu

Compound madhyamāṅguli -

Adverb -madhyamāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria